menu

news 最新消息

2024-01-08

第一級體位法梵文名稱,Ashtanga Yoga Primary Series

慢慢的、不間斷的學習,也要慢慢記住自己學過的每個動作名稱。

Ashtanga Yoga Primary Series 一級體位法梵文名稱
samasthitiḥ 山式
sūryanamaskāra 拜日式
pādāṅguṣṭhāsana 手抓腳大姆指式
pādahastāsana 腳踩手掌式
utthitatrikoṇāsana 三角式
utthitapārśvakoṇāsana 側角式
prasāritapādottānāsana 開腿前彎式
pārśvottānāsana 側身延展前彎式
utthitahastapādāṅguṣṭhāsana 手抓腳趾延展式
ardhabaddhapadmottānāsana 半蓮花抓腳前彎式
utkaṭāsana 坐椅式
vīrabhadrāsana 英雄式
paścimattānāsana 西方延展式
pūrvattānāsana 東方延展式
ardhabaddhapadmapaścimattānāsana 半蓮花抓腳西方延展式
triyańgamukhaikapādapaścimattānāsana 單跪腿西方延展式
jānuśīrṣāsana 頭碰膝蓋式
marīcāsana 聖者馬里奇式
nāvāsana 船式
bhujapīḍāsana 夾上臂式
kūrmāsana 龜式
suptakūrmāsana 睡龜式
garbhapiṇḍāsana 子宮胎兒式
kukkuṭāsana 公雞式
baddhakoṇāsana 束角式
upaviṣṭhakoṇāsana 坐姿開腿前彎式
suptakoṇāsana 睡姿開腿前彎式
suptapādāṅguṣṭhāsana 睡姿抓腳前彎式
ubhayapādāṅguṣṭhāsana 併腿手抓腳趾式
ūrdhvamukhapaścimattānāsana 向上西方延展式
setubandhāsana 橋式
ūrdhvadhanurāsana 上弓式
sālambasarvāṅgāsana 肩立式
halāsana 鋤式
karṇapīḍāsana 夾耳式
ūrdhvapadmāsana 向上蓮花式
piṇḍāsana 胎兒式
matsyāsana 魚式
uttānapādāsana 併腿延展式
śīrṣāsana 頭倒立式
baddhapadmāsana 抓腳蓮花式
yogamudrā 瑜伽身印
padmāsana 蓮花式
utpluthiḥ 上提